Declension table of ?sahasradakṣiṇa

Deva

MasculineSingularDualPlural
Nominativesahasradakṣiṇaḥ sahasradakṣiṇau sahasradakṣiṇāḥ
Vocativesahasradakṣiṇa sahasradakṣiṇau sahasradakṣiṇāḥ
Accusativesahasradakṣiṇam sahasradakṣiṇau sahasradakṣiṇān
Instrumentalsahasradakṣiṇena sahasradakṣiṇābhyām sahasradakṣiṇaiḥ sahasradakṣiṇebhiḥ
Dativesahasradakṣiṇāya sahasradakṣiṇābhyām sahasradakṣiṇebhyaḥ
Ablativesahasradakṣiṇāt sahasradakṣiṇābhyām sahasradakṣiṇebhyaḥ
Genitivesahasradakṣiṇasya sahasradakṣiṇayoḥ sahasradakṣiṇānām
Locativesahasradakṣiṇe sahasradakṣiṇayoḥ sahasradakṣiṇeṣu

Compound sahasradakṣiṇa -

Adverb -sahasradakṣiṇam -sahasradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria