Declension table of ?sahasradāvan

Deva

NeuterSingularDualPlural
Nominativesahasradāva sahasradāvnī sahasradāvanī sahasradāvāni
Vocativesahasradāvan sahasradāva sahasradāvnī sahasradāvanī sahasradāvāni
Accusativesahasradāva sahasradāvnī sahasradāvanī sahasradāvāni
Instrumentalsahasradāvnā sahasradāvabhyām sahasradāvabhiḥ
Dativesahasradāvne sahasradāvabhyām sahasradāvabhyaḥ
Ablativesahasradāvnaḥ sahasradāvabhyām sahasradāvabhyaḥ
Genitivesahasradāvnaḥ sahasradāvnoḥ sahasradāvnām
Locativesahasradāvni sahasradāvani sahasradāvnoḥ sahasradāvasu

Compound sahasradāva -

Adverb -sahasradāva -sahasradāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria