Declension table of ?sahasradāvan

Deva

MasculineSingularDualPlural
Nominativesahasradāvā sahasradāvānau sahasradāvānaḥ
Vocativesahasradāvan sahasradāvānau sahasradāvānaḥ
Accusativesahasradāvānam sahasradāvānau sahasradāvnaḥ
Instrumentalsahasradāvnā sahasradāvabhyām sahasradāvabhiḥ
Dativesahasradāvne sahasradāvabhyām sahasradāvabhyaḥ
Ablativesahasradāvnaḥ sahasradāvabhyām sahasradāvabhyaḥ
Genitivesahasradāvnaḥ sahasradāvnoḥ sahasradāvnām
Locativesahasradāvni sahasradāvani sahasradāvnoḥ sahasradāvasu

Compound sahasradāva -

Adverb -sahasradāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria