Declension table of ?sahasradātu

Deva

NeuterSingularDualPlural
Nominativesahasradātu sahasradātunī sahasradātūni
Vocativesahasradātu sahasradātunī sahasradātūni
Accusativesahasradātu sahasradātunī sahasradātūni
Instrumentalsahasradātunā sahasradātubhyām sahasradātubhiḥ
Dativesahasradātune sahasradātubhyām sahasradātubhyaḥ
Ablativesahasradātunaḥ sahasradātubhyām sahasradātubhyaḥ
Genitivesahasradātunaḥ sahasradātunoḥ sahasradātūnām
Locativesahasradātuni sahasradātunoḥ sahasradātuṣu

Compound sahasradātu -

Adverb -sahasradātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria