Declension table of ?sahasradātu

Deva

MasculineSingularDualPlural
Nominativesahasradātuḥ sahasradātū sahasradātavaḥ
Vocativesahasradāto sahasradātū sahasradātavaḥ
Accusativesahasradātum sahasradātū sahasradātūn
Instrumentalsahasradātunā sahasradātubhyām sahasradātubhiḥ
Dativesahasradātave sahasradātubhyām sahasradātubhyaḥ
Ablativesahasradātoḥ sahasradātubhyām sahasradātubhyaḥ
Genitivesahasradātoḥ sahasradātvoḥ sahasradātūnām
Locativesahasradātau sahasradātvoḥ sahasradātuṣu

Compound sahasradātu -

Adverb -sahasradātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria