Declension table of ?sahasradātama

Deva

NeuterSingularDualPlural
Nominativesahasradātamam sahasradātame sahasradātamāni
Vocativesahasradātama sahasradātame sahasradātamāni
Accusativesahasradātamam sahasradātame sahasradātamāni
Instrumentalsahasradātamena sahasradātamābhyām sahasradātamaiḥ
Dativesahasradātamāya sahasradātamābhyām sahasradātamebhyaḥ
Ablativesahasradātamāt sahasradātamābhyām sahasradātamebhyaḥ
Genitivesahasradātamasya sahasradātamayoḥ sahasradātamānām
Locativesahasradātame sahasradātamayoḥ sahasradātameṣu

Compound sahasradātama -

Adverb -sahasradātamam -sahasradātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria