Declension table of ?sahasradaṃṣṭrin

Deva

MasculineSingularDualPlural
Nominativesahasradaṃṣṭrī sahasradaṃṣṭriṇau sahasradaṃṣṭriṇaḥ
Vocativesahasradaṃṣṭrin sahasradaṃṣṭriṇau sahasradaṃṣṭriṇaḥ
Accusativesahasradaṃṣṭriṇam sahasradaṃṣṭriṇau sahasradaṃṣṭriṇaḥ
Instrumentalsahasradaṃṣṭriṇā sahasradaṃṣṭribhyām sahasradaṃṣṭribhiḥ
Dativesahasradaṃṣṭriṇe sahasradaṃṣṭribhyām sahasradaṃṣṭribhyaḥ
Ablativesahasradaṃṣṭriṇaḥ sahasradaṃṣṭribhyām sahasradaṃṣṭribhyaḥ
Genitivesahasradaṃṣṭriṇaḥ sahasradaṃṣṭriṇoḥ sahasradaṃṣṭriṇām
Locativesahasradaṃṣṭriṇi sahasradaṃṣṭriṇoḥ sahasradaṃṣṭriṣu

Compound sahasradaṃṣṭri -

Adverb -sahasradaṃṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria