Declension table of ?sahasradaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativesahasradaṃṣṭraḥ sahasradaṃṣṭrau sahasradaṃṣṭrāḥ
Vocativesahasradaṃṣṭra sahasradaṃṣṭrau sahasradaṃṣṭrāḥ
Accusativesahasradaṃṣṭram sahasradaṃṣṭrau sahasradaṃṣṭrān
Instrumentalsahasradaṃṣṭreṇa sahasradaṃṣṭrābhyām sahasradaṃṣṭraiḥ sahasradaṃṣṭrebhiḥ
Dativesahasradaṃṣṭrāya sahasradaṃṣṭrābhyām sahasradaṃṣṭrebhyaḥ
Ablativesahasradaṃṣṭrāt sahasradaṃṣṭrābhyām sahasradaṃṣṭrebhyaḥ
Genitivesahasradaṃṣṭrasya sahasradaṃṣṭrayoḥ sahasradaṃṣṭrāṇām
Locativesahasradaṃṣṭre sahasradaṃṣṭrayoḥ sahasradaṃṣṭreṣu

Compound sahasradaṃṣṭra -

Adverb -sahasradaṃṣṭram -sahasradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria