Declension table of ?sahasracaraṇa

Deva

MasculineSingularDualPlural
Nominativesahasracaraṇaḥ sahasracaraṇau sahasracaraṇāḥ
Vocativesahasracaraṇa sahasracaraṇau sahasracaraṇāḥ
Accusativesahasracaraṇam sahasracaraṇau sahasracaraṇān
Instrumentalsahasracaraṇena sahasracaraṇābhyām sahasracaraṇaiḥ sahasracaraṇebhiḥ
Dativesahasracaraṇāya sahasracaraṇābhyām sahasracaraṇebhyaḥ
Ablativesahasracaraṇāt sahasracaraṇābhyām sahasracaraṇebhyaḥ
Genitivesahasracaraṇasya sahasracaraṇayoḥ sahasracaraṇānām
Locativesahasracaraṇe sahasracaraṇayoḥ sahasracaraṇeṣu

Compound sahasracaraṇa -

Adverb -sahasracaraṇam -sahasracaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria