Declension table of ?sahasracakṣus

Deva

NeuterSingularDualPlural
Nominativesahasracakṣuḥ sahasracakṣuṣī sahasracakṣūṃṣi
Vocativesahasracakṣuḥ sahasracakṣuṣī sahasracakṣūṃṣi
Accusativesahasracakṣuḥ sahasracakṣuṣī sahasracakṣūṃṣi
Instrumentalsahasracakṣuṣā sahasracakṣurbhyām sahasracakṣurbhiḥ
Dativesahasracakṣuṣe sahasracakṣurbhyām sahasracakṣurbhyaḥ
Ablativesahasracakṣuṣaḥ sahasracakṣurbhyām sahasracakṣurbhyaḥ
Genitivesahasracakṣuṣaḥ sahasracakṣuṣoḥ sahasracakṣuṣām
Locativesahasracakṣuṣi sahasracakṣuṣoḥ sahasracakṣuḥṣu

Compound sahasracakṣus -

Adverb -sahasracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria