Declension table of ?sahasracakṣu

Deva

NeuterSingularDualPlural
Nominativesahasracakṣu sahasracakṣuṇī sahasracakṣūṇi
Vocativesahasracakṣu sahasracakṣuṇī sahasracakṣūṇi
Accusativesahasracakṣu sahasracakṣuṇī sahasracakṣūṇi
Instrumentalsahasracakṣuṇā sahasracakṣubhyām sahasracakṣubhiḥ
Dativesahasracakṣuṇe sahasracakṣubhyām sahasracakṣubhyaḥ
Ablativesahasracakṣuṇaḥ sahasracakṣubhyām sahasracakṣubhyaḥ
Genitivesahasracakṣuṇaḥ sahasracakṣuṇoḥ sahasracakṣūṇām
Locativesahasracakṣuṇi sahasracakṣuṇoḥ sahasracakṣuṣu

Compound sahasracakṣu -

Adverb -sahasracakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria