Declension table of ?sahasracakṣu

Deva

MasculineSingularDualPlural
Nominativesahasracakṣuḥ sahasracakṣū sahasracakṣavaḥ
Vocativesahasracakṣo sahasracakṣū sahasracakṣavaḥ
Accusativesahasracakṣum sahasracakṣū sahasracakṣūn
Instrumentalsahasracakṣuṇā sahasracakṣubhyām sahasracakṣubhiḥ
Dativesahasracakṣave sahasracakṣubhyām sahasracakṣubhyaḥ
Ablativesahasracakṣoḥ sahasracakṣubhyām sahasracakṣubhyaḥ
Genitivesahasracakṣoḥ sahasracakṣvoḥ sahasracakṣūṇām
Locativesahasracakṣau sahasracakṣvoḥ sahasracakṣuṣu

Compound sahasracakṣu -

Adverb -sahasracakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria