Declension table of ?sahasracakṣasā

Deva

FeminineSingularDualPlural
Nominativesahasracakṣasā sahasracakṣase sahasracakṣasāḥ
Vocativesahasracakṣase sahasracakṣase sahasracakṣasāḥ
Accusativesahasracakṣasām sahasracakṣase sahasracakṣasāḥ
Instrumentalsahasracakṣasayā sahasracakṣasābhyām sahasracakṣasābhiḥ
Dativesahasracakṣasāyai sahasracakṣasābhyām sahasracakṣasābhyaḥ
Ablativesahasracakṣasāyāḥ sahasracakṣasābhyām sahasracakṣasābhyaḥ
Genitivesahasracakṣasāyāḥ sahasracakṣasayoḥ sahasracakṣasānām
Locativesahasracakṣasāyām sahasracakṣasayoḥ sahasracakṣasāsu

Adverb -sahasracakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria