Declension table of ?sahasracaṇḍīśatacaṇḍīvidhāna

Deva

NeuterSingularDualPlural
Nominativesahasracaṇḍīśatacaṇḍīvidhānam sahasracaṇḍīśatacaṇḍīvidhāne sahasracaṇḍīśatacaṇḍīvidhānāni
Vocativesahasracaṇḍīśatacaṇḍīvidhāna sahasracaṇḍīśatacaṇḍīvidhāne sahasracaṇḍīśatacaṇḍīvidhānāni
Accusativesahasracaṇḍīśatacaṇḍīvidhānam sahasracaṇḍīśatacaṇḍīvidhāne sahasracaṇḍīśatacaṇḍīvidhānāni
Instrumentalsahasracaṇḍīśatacaṇḍīvidhānena sahasracaṇḍīśatacaṇḍīvidhānābhyām sahasracaṇḍīśatacaṇḍīvidhānaiḥ
Dativesahasracaṇḍīśatacaṇḍīvidhānāya sahasracaṇḍīśatacaṇḍīvidhānābhyām sahasracaṇḍīśatacaṇḍīvidhānebhyaḥ
Ablativesahasracaṇḍīśatacaṇḍīvidhānāt sahasracaṇḍīśatacaṇḍīvidhānābhyām sahasracaṇḍīśatacaṇḍīvidhānebhyaḥ
Genitivesahasracaṇḍīśatacaṇḍīvidhānasya sahasracaṇḍīśatacaṇḍīvidhānayoḥ sahasracaṇḍīśatacaṇḍīvidhānānām
Locativesahasracaṇḍīśatacaṇḍīvidhāne sahasracaṇḍīśatacaṇḍīvidhānayoḥ sahasracaṇḍīśatacaṇḍīvidhāneṣu

Compound sahasracaṇḍīśatacaṇḍīvidhāna -

Adverb -sahasracaṇḍīśatacaṇḍīvidhānam -sahasracaṇḍīśatacaṇḍīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria