Declension table of ?sahasracaṇḍīvidhi

Deva

MasculineSingularDualPlural
Nominativesahasracaṇḍīvidhiḥ sahasracaṇḍīvidhī sahasracaṇḍīvidhayaḥ
Vocativesahasracaṇḍīvidhe sahasracaṇḍīvidhī sahasracaṇḍīvidhayaḥ
Accusativesahasracaṇḍīvidhim sahasracaṇḍīvidhī sahasracaṇḍīvidhīn
Instrumentalsahasracaṇḍīvidhinā sahasracaṇḍīvidhibhyām sahasracaṇḍīvidhibhiḥ
Dativesahasracaṇḍīvidhaye sahasracaṇḍīvidhibhyām sahasracaṇḍīvidhibhyaḥ
Ablativesahasracaṇḍīvidheḥ sahasracaṇḍīvidhibhyām sahasracaṇḍīvidhibhyaḥ
Genitivesahasracaṇḍīvidheḥ sahasracaṇḍīvidhyoḥ sahasracaṇḍīvidhīnām
Locativesahasracaṇḍīvidhau sahasracaṇḍīvidhyoḥ sahasracaṇḍīvidhiṣu

Compound sahasracaṇḍīvidhi -

Adverb -sahasracaṇḍīvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria