Declension table of ?sahasracaṇḍīvidhāna

Deva

NeuterSingularDualPlural
Nominativesahasracaṇḍīvidhānam sahasracaṇḍīvidhāne sahasracaṇḍīvidhānāni
Vocativesahasracaṇḍīvidhāna sahasracaṇḍīvidhāne sahasracaṇḍīvidhānāni
Accusativesahasracaṇḍīvidhānam sahasracaṇḍīvidhāne sahasracaṇḍīvidhānāni
Instrumentalsahasracaṇḍīvidhānena sahasracaṇḍīvidhānābhyām sahasracaṇḍīvidhānaiḥ
Dativesahasracaṇḍīvidhānāya sahasracaṇḍīvidhānābhyām sahasracaṇḍīvidhānebhyaḥ
Ablativesahasracaṇḍīvidhānāt sahasracaṇḍīvidhānābhyām sahasracaṇḍīvidhānebhyaḥ
Genitivesahasracaṇḍīvidhānasya sahasracaṇḍīvidhānayoḥ sahasracaṇḍīvidhānānām
Locativesahasracaṇḍīvidhāne sahasracaṇḍīvidhānayoḥ sahasracaṇḍīvidhāneṣu

Compound sahasracaṇḍīvidhāna -

Adverb -sahasracaṇḍīvidhānam -sahasracaṇḍīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria