Declension table of ?sahasrabhujā

Deva

FeminineSingularDualPlural
Nominativesahasrabhujā sahasrabhuje sahasrabhujāḥ
Vocativesahasrabhuje sahasrabhuje sahasrabhujāḥ
Accusativesahasrabhujām sahasrabhuje sahasrabhujāḥ
Instrumentalsahasrabhujayā sahasrabhujābhyām sahasrabhujābhiḥ
Dativesahasrabhujāyai sahasrabhujābhyām sahasrabhujābhyaḥ
Ablativesahasrabhujāyāḥ sahasrabhujābhyām sahasrabhujābhyaḥ
Genitivesahasrabhujāyāḥ sahasrabhujayoḥ sahasrabhujānām
Locativesahasrabhujāyām sahasrabhujayoḥ sahasrabhujāsu

Adverb -sahasrabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria