Declension table of ?sahasrabhuja

Deva

NeuterSingularDualPlural
Nominativesahasrabhujam sahasrabhuje sahasrabhujāni
Vocativesahasrabhuja sahasrabhuje sahasrabhujāni
Accusativesahasrabhujam sahasrabhuje sahasrabhujāni
Instrumentalsahasrabhujena sahasrabhujābhyām sahasrabhujaiḥ
Dativesahasrabhujāya sahasrabhujābhyām sahasrabhujebhyaḥ
Ablativesahasrabhujāt sahasrabhujābhyām sahasrabhujebhyaḥ
Genitivesahasrabhujasya sahasrabhujayoḥ sahasrabhujānām
Locativesahasrabhuje sahasrabhujayoḥ sahasrabhujeṣu

Compound sahasrabhuja -

Adverb -sahasrabhujam -sahasrabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria