Declension table of ?sahasrabhuja

Deva

MasculineSingularDualPlural
Nominativesahasrabhujaḥ sahasrabhujau sahasrabhujāḥ
Vocativesahasrabhuja sahasrabhujau sahasrabhujāḥ
Accusativesahasrabhujam sahasrabhujau sahasrabhujān
Instrumentalsahasrabhujena sahasrabhujābhyām sahasrabhujaiḥ sahasrabhujebhiḥ
Dativesahasrabhujāya sahasrabhujābhyām sahasrabhujebhyaḥ
Ablativesahasrabhujāt sahasrabhujābhyām sahasrabhujebhyaḥ
Genitivesahasrabhujasya sahasrabhujayoḥ sahasrabhujānām
Locativesahasrabhuje sahasrabhujayoḥ sahasrabhujeṣu

Compound sahasrabhuja -

Adverb -sahasrabhujam -sahasrabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria