Declension table of ?sahasrabharṇasā

Deva

FeminineSingularDualPlural
Nominativesahasrabharṇasā sahasrabharṇase sahasrabharṇasāḥ
Vocativesahasrabharṇase sahasrabharṇase sahasrabharṇasāḥ
Accusativesahasrabharṇasām sahasrabharṇase sahasrabharṇasāḥ
Instrumentalsahasrabharṇasayā sahasrabharṇasābhyām sahasrabharṇasābhiḥ
Dativesahasrabharṇasāyai sahasrabharṇasābhyām sahasrabharṇasābhyaḥ
Ablativesahasrabharṇasāyāḥ sahasrabharṇasābhyām sahasrabharṇasābhyaḥ
Genitivesahasrabharṇasāyāḥ sahasrabharṇasayoḥ sahasrabharṇasānām
Locativesahasrabharṇasāyām sahasrabharṇasayoḥ sahasrabharṇasāsu

Adverb -sahasrabharṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria