Declension table of ?sahasrabhāva

Deva

MasculineSingularDualPlural
Nominativesahasrabhāvaḥ sahasrabhāvau sahasrabhāvāḥ
Vocativesahasrabhāva sahasrabhāvau sahasrabhāvāḥ
Accusativesahasrabhāvam sahasrabhāvau sahasrabhāvān
Instrumentalsahasrabhāveṇa sahasrabhāvābhyām sahasrabhāvaiḥ sahasrabhāvebhiḥ
Dativesahasrabhāvāya sahasrabhāvābhyām sahasrabhāvebhyaḥ
Ablativesahasrabhāvāt sahasrabhāvābhyām sahasrabhāvebhyaḥ
Genitivesahasrabhāvasya sahasrabhāvayoḥ sahasrabhāvāṇām
Locativesahasrabhāve sahasrabhāvayoḥ sahasrabhāveṣu

Compound sahasrabhāva -

Adverb -sahasrabhāvam -sahasrabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria