Declension table of ?sahasrabhānu_ā

Deva

FeminineSingularDualPlural
Nominativesahasrabhānu_ā sahasrabhānu_e sahasrabhānu_āḥ
Vocativesahasrabhānu_e sahasrabhānu_e sahasrabhānu_āḥ
Accusativesahasrabhānu_ām sahasrabhānu_e sahasrabhānu_āḥ
Instrumentalsahasrabhānu_ayā sahasrabhānu_ābhyām sahasrabhānu_ābhiḥ
Dativesahasrabhānu_āyai sahasrabhānu_ābhyām sahasrabhānu_ābhyaḥ
Ablativesahasrabhānu_āyāḥ sahasrabhānu_ābhyām sahasrabhānu_ābhyaḥ
Genitivesahasrabhānu_āyāḥ sahasrabhānu_ayoḥ sahasrabhānu_ānām
Locativesahasrabhānu_āyām sahasrabhānu_ayoḥ sahasrabhānu_āsu

Adverb -sahasrabhānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria