Declension table of ?sahasrabhānu

Deva

MasculineSingularDualPlural
Nominativesahasrabhānuḥ sahasrabhānū sahasrabhānavaḥ
Vocativesahasrabhāno sahasrabhānū sahasrabhānavaḥ
Accusativesahasrabhānum sahasrabhānū sahasrabhānūn
Instrumentalsahasrabhānunā sahasrabhānubhyām sahasrabhānubhiḥ
Dativesahasrabhānave sahasrabhānubhyām sahasrabhānubhyaḥ
Ablativesahasrabhānoḥ sahasrabhānubhyām sahasrabhānubhyaḥ
Genitivesahasrabhānoḥ sahasrabhānvoḥ sahasrabhānūnām
Locativesahasrabhānau sahasrabhānvoḥ sahasrabhānuṣu

Compound sahasrabhānu -

Adverb -sahasrabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria