Declension table of ?sahasrabhṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativesahasrabhṛṣṭi_ā sahasrabhṛṣṭi_e sahasrabhṛṣṭi_āḥ
Vocativesahasrabhṛṣṭi_e sahasrabhṛṣṭi_e sahasrabhṛṣṭi_āḥ
Accusativesahasrabhṛṣṭi_ām sahasrabhṛṣṭi_e sahasrabhṛṣṭi_āḥ
Instrumentalsahasrabhṛṣṭi_ayā sahasrabhṛṣṭi_ābhyām sahasrabhṛṣṭi_ābhiḥ
Dativesahasrabhṛṣṭi_āyai sahasrabhṛṣṭi_ābhyām sahasrabhṛṣṭi_ābhyaḥ
Ablativesahasrabhṛṣṭi_āyāḥ sahasrabhṛṣṭi_ābhyām sahasrabhṛṣṭi_ābhyaḥ
Genitivesahasrabhṛṣṭi_āyāḥ sahasrabhṛṣṭi_ayoḥ sahasrabhṛṣṭi_ānām
Locativesahasrabhṛṣṭi_āyām sahasrabhṛṣṭi_ayoḥ sahasrabhṛṣṭi_āsu

Adverb -sahasrabhṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria