Declension table of ?sahasrabhṛṣṭi

Deva

MasculineSingularDualPlural
Nominativesahasrabhṛṣṭiḥ sahasrabhṛṣṭī sahasrabhṛṣṭayaḥ
Vocativesahasrabhṛṣṭe sahasrabhṛṣṭī sahasrabhṛṣṭayaḥ
Accusativesahasrabhṛṣṭim sahasrabhṛṣṭī sahasrabhṛṣṭīn
Instrumentalsahasrabhṛṣṭinā sahasrabhṛṣṭibhyām sahasrabhṛṣṭibhiḥ
Dativesahasrabhṛṣṭaye sahasrabhṛṣṭibhyām sahasrabhṛṣṭibhyaḥ
Ablativesahasrabhṛṣṭeḥ sahasrabhṛṣṭibhyām sahasrabhṛṣṭibhyaḥ
Genitivesahasrabhṛṣṭeḥ sahasrabhṛṣṭyoḥ sahasrabhṛṣṭīnām
Locativesahasrabhṛṣṭau sahasrabhṛṣṭyoḥ sahasrabhṛṣṭiṣu

Compound sahasrabhṛṣṭi -

Adverb -sahasrabhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria