Declension table of ?sahasrāśva

Deva

MasculineSingularDualPlural
Nominativesahasrāśvaḥ sahasrāśvau sahasrāśvāḥ
Vocativesahasrāśva sahasrāśvau sahasrāśvāḥ
Accusativesahasrāśvam sahasrāśvau sahasrāśvān
Instrumentalsahasrāśvena sahasrāśvābhyām sahasrāśvaiḥ sahasrāśvebhiḥ
Dativesahasrāśvāya sahasrāśvābhyām sahasrāśvebhyaḥ
Ablativesahasrāśvāt sahasrāśvābhyām sahasrāśvebhyaḥ
Genitivesahasrāśvasya sahasrāśvayoḥ sahasrāśvānām
Locativesahasrāśve sahasrāśvayoḥ sahasrāśveṣu

Compound sahasrāśva -

Adverb -sahasrāśvam -sahasrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria