Declension table of ?sahasrāyutīya

Deva

NeuterSingularDualPlural
Nominativesahasrāyutīyam sahasrāyutīye sahasrāyutīyāni
Vocativesahasrāyutīya sahasrāyutīye sahasrāyutīyāni
Accusativesahasrāyutīyam sahasrāyutīye sahasrāyutīyāni
Instrumentalsahasrāyutīyena sahasrāyutīyābhyām sahasrāyutīyaiḥ
Dativesahasrāyutīyāya sahasrāyutīyābhyām sahasrāyutīyebhyaḥ
Ablativesahasrāyutīyāt sahasrāyutīyābhyām sahasrāyutīyebhyaḥ
Genitivesahasrāyutīyasya sahasrāyutīyayoḥ sahasrāyutīyānām
Locativesahasrāyutīye sahasrāyutīyayoḥ sahasrāyutīyeṣu

Compound sahasrāyutīya -

Adverb -sahasrāyutīyam -sahasrāyutīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria