Declension table of ?sahasrāyudha

Deva

NeuterSingularDualPlural
Nominativesahasrāyudham sahasrāyudhe sahasrāyudhāni
Vocativesahasrāyudha sahasrāyudhe sahasrāyudhāni
Accusativesahasrāyudham sahasrāyudhe sahasrāyudhāni
Instrumentalsahasrāyudhena sahasrāyudhābhyām sahasrāyudhaiḥ
Dativesahasrāyudhāya sahasrāyudhābhyām sahasrāyudhebhyaḥ
Ablativesahasrāyudhāt sahasrāyudhābhyām sahasrāyudhebhyaḥ
Genitivesahasrāyudhasya sahasrāyudhayoḥ sahasrāyudhānām
Locativesahasrāyudhe sahasrāyudhayoḥ sahasrāyudheṣu

Compound sahasrāyudha -

Adverb -sahasrāyudham -sahasrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria