Declension table of ?sahasrāyudha

Deva

MasculineSingularDualPlural
Nominativesahasrāyudhaḥ sahasrāyudhau sahasrāyudhāḥ
Vocativesahasrāyudha sahasrāyudhau sahasrāyudhāḥ
Accusativesahasrāyudham sahasrāyudhau sahasrāyudhān
Instrumentalsahasrāyudhena sahasrāyudhābhyām sahasrāyudhaiḥ sahasrāyudhebhiḥ
Dativesahasrāyudhāya sahasrāyudhābhyām sahasrāyudhebhyaḥ
Ablativesahasrāyudhāt sahasrāyudhābhyām sahasrāyudhebhyaḥ
Genitivesahasrāyudhasya sahasrāyudhayoḥ sahasrāyudhānām
Locativesahasrāyudhe sahasrāyudhayoḥ sahasrāyudheṣu

Compound sahasrāyudha -

Adverb -sahasrāyudham -sahasrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria