Declension table of ?sahasrāyuṣā

Deva

FeminineSingularDualPlural
Nominativesahasrāyuṣā sahasrāyuṣe sahasrāyuṣāḥ
Vocativesahasrāyuṣe sahasrāyuṣe sahasrāyuṣāḥ
Accusativesahasrāyuṣām sahasrāyuṣe sahasrāyuṣāḥ
Instrumentalsahasrāyuṣayā sahasrāyuṣābhyām sahasrāyuṣābhiḥ
Dativesahasrāyuṣāyai sahasrāyuṣābhyām sahasrāyuṣābhyaḥ
Ablativesahasrāyuṣāyāḥ sahasrāyuṣābhyām sahasrāyuṣābhyaḥ
Genitivesahasrāyuṣāyāḥ sahasrāyuṣayoḥ sahasrāyuṣāṇām
Locativesahasrāyuṣāyām sahasrāyuṣayoḥ sahasrāyuṣāsu

Adverb -sahasrāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria