Declension table of ?sahasrāyuṣṭva

Deva

NeuterSingularDualPlural
Nominativesahasrāyuṣṭvam sahasrāyuṣṭve sahasrāyuṣṭvāni
Vocativesahasrāyuṣṭva sahasrāyuṣṭve sahasrāyuṣṭvāni
Accusativesahasrāyuṣṭvam sahasrāyuṣṭve sahasrāyuṣṭvāni
Instrumentalsahasrāyuṣṭvena sahasrāyuṣṭvābhyām sahasrāyuṣṭvaiḥ
Dativesahasrāyuṣṭvāya sahasrāyuṣṭvābhyām sahasrāyuṣṭvebhyaḥ
Ablativesahasrāyuṣṭvāt sahasrāyuṣṭvābhyām sahasrāyuṣṭvebhyaḥ
Genitivesahasrāyuṣṭvasya sahasrāyuṣṭvayoḥ sahasrāyuṣṭvānām
Locativesahasrāyuṣṭve sahasrāyuṣṭvayoḥ sahasrāyuṣṭveṣu

Compound sahasrāyuṣṭva -

Adverb -sahasrāyuṣṭvam -sahasrāyuṣṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria