Declension table of ?sahasrāyu

Deva

NeuterSingularDualPlural
Nominativesahasrāyu sahasrāyuṇī sahasrāyūṇi
Vocativesahasrāyu sahasrāyuṇī sahasrāyūṇi
Accusativesahasrāyu sahasrāyuṇī sahasrāyūṇi
Instrumentalsahasrāyuṇā sahasrāyubhyām sahasrāyubhiḥ
Dativesahasrāyuṇe sahasrāyubhyām sahasrāyubhyaḥ
Ablativesahasrāyuṇaḥ sahasrāyubhyām sahasrāyubhyaḥ
Genitivesahasrāyuṇaḥ sahasrāyuṇoḥ sahasrāyūṇām
Locativesahasrāyuṇi sahasrāyuṇoḥ sahasrāyuṣu

Compound sahasrāyu -

Adverb -sahasrāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria