Declension table of ?sahasrāvartakatīrtha

Deva

NeuterSingularDualPlural
Nominativesahasrāvartakatīrtham sahasrāvartakatīrthe sahasrāvartakatīrthāni
Vocativesahasrāvartakatīrtha sahasrāvartakatīrthe sahasrāvartakatīrthāni
Accusativesahasrāvartakatīrtham sahasrāvartakatīrthe sahasrāvartakatīrthāni
Instrumentalsahasrāvartakatīrthena sahasrāvartakatīrthābhyām sahasrāvartakatīrthaiḥ
Dativesahasrāvartakatīrthāya sahasrāvartakatīrthābhyām sahasrāvartakatīrthebhyaḥ
Ablativesahasrāvartakatīrthāt sahasrāvartakatīrthābhyām sahasrāvartakatīrthebhyaḥ
Genitivesahasrāvartakatīrthasya sahasrāvartakatīrthayoḥ sahasrāvartakatīrthānām
Locativesahasrāvartakatīrthe sahasrāvartakatīrthayoḥ sahasrāvartakatīrtheṣu

Compound sahasrāvartakatīrtha -

Adverb -sahasrāvartakatīrtham -sahasrāvartakatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria