Declension table of ?sahasrātṛṇṇa

Deva

NeuterSingularDualPlural
Nominativesahasrātṛṇṇam sahasrātṛṇṇe sahasrātṛṇṇāni
Vocativesahasrātṛṇṇa sahasrātṛṇṇe sahasrātṛṇṇāni
Accusativesahasrātṛṇṇam sahasrātṛṇṇe sahasrātṛṇṇāni
Instrumentalsahasrātṛṇṇena sahasrātṛṇṇābhyām sahasrātṛṇṇaiḥ
Dativesahasrātṛṇṇāya sahasrātṛṇṇābhyām sahasrātṛṇṇebhyaḥ
Ablativesahasrātṛṇṇāt sahasrātṛṇṇābhyām sahasrātṛṇṇebhyaḥ
Genitivesahasrātṛṇṇasya sahasrātṛṇṇayoḥ sahasrātṛṇṇānām
Locativesahasrātṛṇṇe sahasrātṛṇṇayoḥ sahasrātṛṇṇeṣu

Compound sahasrātṛṇṇa -

Adverb -sahasrātṛṇṇam -sahasrātṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria