Declension table of ?sahasrārha

Deva

NeuterSingularDualPlural
Nominativesahasrārham sahasrārhe sahasrārhāṇi
Vocativesahasrārha sahasrārhe sahasrārhāṇi
Accusativesahasrārham sahasrārhe sahasrārhāṇi
Instrumentalsahasrārheṇa sahasrārhābhyām sahasrārhaiḥ
Dativesahasrārhāya sahasrārhābhyām sahasrārhebhyaḥ
Ablativesahasrārhāt sahasrārhābhyām sahasrārhebhyaḥ
Genitivesahasrārhasya sahasrārhayoḥ sahasrārhāṇām
Locativesahasrārhe sahasrārhayoḥ sahasrārheṣu

Compound sahasrārha -

Adverb -sahasrārham -sahasrārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria