Declension table of ?sahasrārha

Deva

MasculineSingularDualPlural
Nominativesahasrārhaḥ sahasrārhau sahasrārhāḥ
Vocativesahasrārha sahasrārhau sahasrārhāḥ
Accusativesahasrārham sahasrārhau sahasrārhān
Instrumentalsahasrārheṇa sahasrārhābhyām sahasrārhaiḥ sahasrārhebhiḥ
Dativesahasrārhāya sahasrārhābhyām sahasrārhebhyaḥ
Ablativesahasrārhāt sahasrārhābhyām sahasrārhebhyaḥ
Genitivesahasrārhasya sahasrārhayoḥ sahasrārhāṇām
Locativesahasrārhe sahasrārhayoḥ sahasrārheṣu

Compound sahasrārha -

Adverb -sahasrārham -sahasrārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria