Declension table of ?sahasrārgha

Deva

NeuterSingularDualPlural
Nominativesahasrārgham sahasrārghe sahasrārghāṇi
Vocativesahasrārgha sahasrārghe sahasrārghāṇi
Accusativesahasrārgham sahasrārghe sahasrārghāṇi
Instrumentalsahasrārgheṇa sahasrārghābhyām sahasrārghaiḥ
Dativesahasrārghāya sahasrārghābhyām sahasrārghebhyaḥ
Ablativesahasrārghāt sahasrārghābhyām sahasrārghebhyaḥ
Genitivesahasrārghasya sahasrārghayoḥ sahasrārghāṇām
Locativesahasrārghe sahasrārghayoḥ sahasrārgheṣu

Compound sahasrārgha -

Adverb -sahasrārgham -sahasrārghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria