Declension table of ?sahasrārgha

Deva

MasculineSingularDualPlural
Nominativesahasrārghaḥ sahasrārghau sahasrārghāḥ
Vocativesahasrārgha sahasrārghau sahasrārghāḥ
Accusativesahasrārgham sahasrārghau sahasrārghān
Instrumentalsahasrārgheṇa sahasrārghābhyām sahasrārghaiḥ sahasrārghebhiḥ
Dativesahasrārghāya sahasrārghābhyām sahasrārghebhyaḥ
Ablativesahasrārghāt sahasrārghābhyām sahasrārghebhyaḥ
Genitivesahasrārghasya sahasrārghayoḥ sahasrārghāṇām
Locativesahasrārghe sahasrārghayoḥ sahasrārgheṣu

Compound sahasrārgha -

Adverb -sahasrārgham -sahasrārghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria