Declension table of ?sahasrārciṣā

Deva

FeminineSingularDualPlural
Nominativesahasrārciṣā sahasrārciṣe sahasrārciṣāḥ
Vocativesahasrārciṣe sahasrārciṣe sahasrārciṣāḥ
Accusativesahasrārciṣām sahasrārciṣe sahasrārciṣāḥ
Instrumentalsahasrārciṣayā sahasrārciṣābhyām sahasrārciṣābhiḥ
Dativesahasrārciṣāyai sahasrārciṣābhyām sahasrārciṣābhyaḥ
Ablativesahasrārciṣāyāḥ sahasrārciṣābhyām sahasrārciṣābhyaḥ
Genitivesahasrārciṣāyāḥ sahasrārciṣayoḥ sahasrārciṣāṇām
Locativesahasrārciṣāyām sahasrārciṣayoḥ sahasrārciṣāsu

Adverb -sahasrārciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria