Declension table of ?sahasrāraja

Deva

MasculineSingularDualPlural
Nominativesahasrārajaḥ sahasrārajau sahasrārajāḥ
Vocativesahasrāraja sahasrārajau sahasrārajāḥ
Accusativesahasrārajam sahasrārajau sahasrārajān
Instrumentalsahasrārajena sahasrārajābhyām sahasrārajaiḥ sahasrārajebhiḥ
Dativesahasrārajāya sahasrārajābhyām sahasrārajebhyaḥ
Ablativesahasrārajāt sahasrārajābhyām sahasrārajebhyaḥ
Genitivesahasrārajasya sahasrārajayoḥ sahasrārajānām
Locativesahasrāraje sahasrārajayoḥ sahasrārajeṣu

Compound sahasrāraja -

Adverb -sahasrārajam -sahasrārajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria