Declension table of ?sahasrāmagha

Deva

NeuterSingularDualPlural
Nominativesahasrāmagham sahasrāmaghe sahasrāmaghāṇi
Vocativesahasrāmagha sahasrāmaghe sahasrāmaghāṇi
Accusativesahasrāmagham sahasrāmaghe sahasrāmaghāṇi
Instrumentalsahasrāmagheṇa sahasrāmaghābhyām sahasrāmaghaiḥ
Dativesahasrāmaghāya sahasrāmaghābhyām sahasrāmaghebhyaḥ
Ablativesahasrāmaghāt sahasrāmaghābhyām sahasrāmaghebhyaḥ
Genitivesahasrāmaghasya sahasrāmaghayoḥ sahasrāmaghāṇām
Locativesahasrāmaghe sahasrāmaghayoḥ sahasrāmagheṣu

Compound sahasrāmagha -

Adverb -sahasrāmagham -sahasrāmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria