Declension table of ?sahasrākhya

Deva

NeuterSingularDualPlural
Nominativesahasrākhyam sahasrākhye sahasrākhyāṇi
Vocativesahasrākhya sahasrākhye sahasrākhyāṇi
Accusativesahasrākhyam sahasrākhye sahasrākhyāṇi
Instrumentalsahasrākhyeṇa sahasrākhyābhyām sahasrākhyaiḥ
Dativesahasrākhyāya sahasrākhyābhyām sahasrākhyebhyaḥ
Ablativesahasrākhyāt sahasrākhyābhyām sahasrākhyebhyaḥ
Genitivesahasrākhyasya sahasrākhyayoḥ sahasrākhyāṇām
Locativesahasrākhye sahasrākhyayoḥ sahasrākhyeṣu

Compound sahasrākhya -

Adverb -sahasrākhyam -sahasrākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria