Declension table of ?sahasrākhya

Deva

MasculineSingularDualPlural
Nominativesahasrākhyaḥ sahasrākhyau sahasrākhyāḥ
Vocativesahasrākhya sahasrākhyau sahasrākhyāḥ
Accusativesahasrākhyam sahasrākhyau sahasrākhyān
Instrumentalsahasrākhyeṇa sahasrākhyābhyām sahasrākhyaiḥ sahasrākhyebhiḥ
Dativesahasrākhyāya sahasrākhyābhyām sahasrākhyebhyaḥ
Ablativesahasrākhyāt sahasrākhyābhyām sahasrākhyebhyaḥ
Genitivesahasrākhyasya sahasrākhyayoḥ sahasrākhyāṇām
Locativesahasrākhye sahasrākhyayoḥ sahasrākhyeṣu

Compound sahasrākhya -

Adverb -sahasrākhyam -sahasrākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria