Declension table of ?sahasrākṣeśvara

Deva

MasculineSingularDualPlural
Nominativesahasrākṣeśvaraḥ sahasrākṣeśvarau sahasrākṣeśvarāḥ
Vocativesahasrākṣeśvara sahasrākṣeśvarau sahasrākṣeśvarāḥ
Accusativesahasrākṣeśvaram sahasrākṣeśvarau sahasrākṣeśvarān
Instrumentalsahasrākṣeśvareṇa sahasrākṣeśvarābhyām sahasrākṣeśvaraiḥ sahasrākṣeśvarebhiḥ
Dativesahasrākṣeśvarāya sahasrākṣeśvarābhyām sahasrākṣeśvarebhyaḥ
Ablativesahasrākṣeśvarāt sahasrākṣeśvarābhyām sahasrākṣeśvarebhyaḥ
Genitivesahasrākṣeśvarasya sahasrākṣeśvarayoḥ sahasrākṣeśvarāṇām
Locativesahasrākṣeśvare sahasrākṣeśvarayoḥ sahasrākṣeśvareṣu

Compound sahasrākṣeśvara -

Adverb -sahasrākṣeśvaram -sahasrākṣeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria