Declension table of ?sahasrākṣajit

Deva

MasculineSingularDualPlural
Nominativesahasrākṣajit sahasrākṣajitau sahasrākṣajitaḥ
Vocativesahasrākṣajit sahasrākṣajitau sahasrākṣajitaḥ
Accusativesahasrākṣajitam sahasrākṣajitau sahasrākṣajitaḥ
Instrumentalsahasrākṣajitā sahasrākṣajidbhyām sahasrākṣajidbhiḥ
Dativesahasrākṣajite sahasrākṣajidbhyām sahasrākṣajidbhyaḥ
Ablativesahasrākṣajitaḥ sahasrākṣajidbhyām sahasrākṣajidbhyaḥ
Genitivesahasrākṣajitaḥ sahasrākṣajitoḥ sahasrākṣajitām
Locativesahasrākṣajiti sahasrākṣajitoḥ sahasrākṣajitsu

Compound sahasrākṣajit -

Adverb -sahasrākṣajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria