Declension table of ?sahasrākṣadhanuṣmat

Deva

MasculineSingularDualPlural
Nominativesahasrākṣadhanuṣmān sahasrākṣadhanuṣmantau sahasrākṣadhanuṣmantaḥ
Vocativesahasrākṣadhanuṣman sahasrākṣadhanuṣmantau sahasrākṣadhanuṣmantaḥ
Accusativesahasrākṣadhanuṣmantam sahasrākṣadhanuṣmantau sahasrākṣadhanuṣmataḥ
Instrumentalsahasrākṣadhanuṣmatā sahasrākṣadhanuṣmadbhyām sahasrākṣadhanuṣmadbhiḥ
Dativesahasrākṣadhanuṣmate sahasrākṣadhanuṣmadbhyām sahasrākṣadhanuṣmadbhyaḥ
Ablativesahasrākṣadhanuṣmataḥ sahasrākṣadhanuṣmadbhyām sahasrākṣadhanuṣmadbhyaḥ
Genitivesahasrākṣadhanuṣmataḥ sahasrākṣadhanuṣmatoḥ sahasrākṣadhanuṣmatām
Locativesahasrākṣadhanuṣmati sahasrākṣadhanuṣmatoḥ sahasrākṣadhanuṣmatsu

Compound sahasrākṣadhanuṣmat -

Adverb -sahasrākṣadhanuṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria