Declension table of ?sahasrāṅka

Deva

MasculineSingularDualPlural
Nominativesahasrāṅkaḥ sahasrāṅkau sahasrāṅkāḥ
Vocativesahasrāṅka sahasrāṅkau sahasrāṅkāḥ
Accusativesahasrāṅkam sahasrāṅkau sahasrāṅkān
Instrumentalsahasrāṅkeṇa sahasrāṅkābhyām sahasrāṅkaiḥ sahasrāṅkebhiḥ
Dativesahasrāṅkāya sahasrāṅkābhyām sahasrāṅkebhyaḥ
Ablativesahasrāṅkāt sahasrāṅkābhyām sahasrāṅkebhyaḥ
Genitivesahasrāṅkasya sahasrāṅkayoḥ sahasrāṅkāṇām
Locativesahasrāṅke sahasrāṅkayoḥ sahasrāṅkeṣu

Compound sahasrāṅka -

Adverb -sahasrāṅkam -sahasrāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria