Declension table of ?sahasrādhipati

Deva

MasculineSingularDualPlural
Nominativesahasrādhipatiḥ sahasrādhipatī sahasrādhipatayaḥ
Vocativesahasrādhipate sahasrādhipatī sahasrādhipatayaḥ
Accusativesahasrādhipatim sahasrādhipatī sahasrādhipatīn
Instrumentalsahasrādhipatinā sahasrādhipatibhyām sahasrādhipatibhiḥ
Dativesahasrādhipataye sahasrādhipatibhyām sahasrādhipatibhyaḥ
Ablativesahasrādhipateḥ sahasrādhipatibhyām sahasrādhipatibhyaḥ
Genitivesahasrādhipateḥ sahasrādhipatyoḥ sahasrādhipatīnām
Locativesahasrādhipatau sahasrādhipatyoḥ sahasrādhipatiṣu

Compound sahasrādhipati -

Adverb -sahasrādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria