Declension table of ?sahasrācāra

Deva

MasculineSingularDualPlural
Nominativesahasrācāraḥ sahasrācārau sahasrācārāḥ
Vocativesahasrācāra sahasrācārau sahasrācārāḥ
Accusativesahasrācāram sahasrācārau sahasrācārān
Instrumentalsahasrācāreṇa sahasrācārābhyām sahasrācāraiḥ sahasrācārebhiḥ
Dativesahasrācārāya sahasrācārābhyām sahasrācārebhyaḥ
Ablativesahasrācārāt sahasrācārābhyām sahasrācārebhyaḥ
Genitivesahasrācārasya sahasrācārayoḥ sahasrācārāṇām
Locativesahasrācāre sahasrācārayoḥ sahasrācāreṣu

Compound sahasrācāra -

Adverb -sahasrācāram -sahasrācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria