Declension table of ?sahasrāṃśusama

Deva

NeuterSingularDualPlural
Nominativesahasrāṃśusamam sahasrāṃśusame sahasrāṃśusamāni
Vocativesahasrāṃśusama sahasrāṃśusame sahasrāṃśusamāni
Accusativesahasrāṃśusamam sahasrāṃśusame sahasrāṃśusamāni
Instrumentalsahasrāṃśusamena sahasrāṃśusamābhyām sahasrāṃśusamaiḥ
Dativesahasrāṃśusamāya sahasrāṃśusamābhyām sahasrāṃśusamebhyaḥ
Ablativesahasrāṃśusamāt sahasrāṃśusamābhyām sahasrāṃśusamebhyaḥ
Genitivesahasrāṃśusamasya sahasrāṃśusamayoḥ sahasrāṃśusamānām
Locativesahasrāṃśusame sahasrāṃśusamayoḥ sahasrāṃśusameṣu

Compound sahasrāṃśusama -

Adverb -sahasrāṃśusamam -sahasrāṃśusamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria